Declension table of ?vāñchitavya

Deva

NeuterSingularDualPlural
Nominativevāñchitavyam vāñchitavye vāñchitavyāni
Vocativevāñchitavya vāñchitavye vāñchitavyāni
Accusativevāñchitavyam vāñchitavye vāñchitavyāni
Instrumentalvāñchitavyena vāñchitavyābhyām vāñchitavyaiḥ
Dativevāñchitavyāya vāñchitavyābhyām vāñchitavyebhyaḥ
Ablativevāñchitavyāt vāñchitavyābhyām vāñchitavyebhyaḥ
Genitivevāñchitavyasya vāñchitavyayoḥ vāñchitavyānām
Locativevāñchitavye vāñchitavyayoḥ vāñchitavyeṣu

Compound vāñchitavya -

Adverb -vāñchitavyam -vāñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria