Declension table of ?vāñchat

Deva

NeuterSingularDualPlural
Nominativevāñchat vāñchantī vāñchatī vāñchanti
Vocativevāñchat vāñchantī vāñchatī vāñchanti
Accusativevāñchat vāñchantī vāñchatī vāñchanti
Instrumentalvāñchatā vāñchadbhyām vāñchadbhiḥ
Dativevāñchate vāñchadbhyām vāñchadbhyaḥ
Ablativevāñchataḥ vāñchadbhyām vāñchadbhyaḥ
Genitivevāñchataḥ vāñchatoḥ vāñchatām
Locativevāñchati vāñchatoḥ vāñchatsu

Adverb -vāñchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria