Declension table of ?vāñchiṣyat

Deva

MasculineSingularDualPlural
Nominativevāñchiṣyan vāñchiṣyantau vāñchiṣyantaḥ
Vocativevāñchiṣyan vāñchiṣyantau vāñchiṣyantaḥ
Accusativevāñchiṣyantam vāñchiṣyantau vāñchiṣyataḥ
Instrumentalvāñchiṣyatā vāñchiṣyadbhyām vāñchiṣyadbhiḥ
Dativevāñchiṣyate vāñchiṣyadbhyām vāñchiṣyadbhyaḥ
Ablativevāñchiṣyataḥ vāñchiṣyadbhyām vāñchiṣyadbhyaḥ
Genitivevāñchiṣyataḥ vāñchiṣyatoḥ vāñchiṣyatām
Locativevāñchiṣyati vāñchiṣyatoḥ vāñchiṣyatsu

Compound vāñchiṣyat -

Adverb -vāñchiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria