Declension table of ?vāñchanīyā

Deva

FeminineSingularDualPlural
Nominativevāñchanīyā vāñchanīye vāñchanīyāḥ
Vocativevāñchanīye vāñchanīye vāñchanīyāḥ
Accusativevāñchanīyām vāñchanīye vāñchanīyāḥ
Instrumentalvāñchanīyayā vāñchanīyābhyām vāñchanīyābhiḥ
Dativevāñchanīyāyai vāñchanīyābhyām vāñchanīyābhyaḥ
Ablativevāñchanīyāyāḥ vāñchanīyābhyām vāñchanīyābhyaḥ
Genitivevāñchanīyāyāḥ vāñchanīyayoḥ vāñchanīyānām
Locativevāñchanīyāyām vāñchanīyayoḥ vāñchanīyāsu

Adverb -vāñchanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria