Declension table of ?vāñchya

Deva

NeuterSingularDualPlural
Nominativevāñchyam vāñchye vāñchyāni
Vocativevāñchya vāñchye vāñchyāni
Accusativevāñchyam vāñchye vāñchyāni
Instrumentalvāñchyena vāñchyābhyām vāñchyaiḥ
Dativevāñchyāya vāñchyābhyām vāñchyebhyaḥ
Ablativevāñchyāt vāñchyābhyām vāñchyebhyaḥ
Genitivevāñchyasya vāñchyayoḥ vāñchyānām
Locativevāñchye vāñchyayoḥ vāñchyeṣu

Compound vāñchya -

Adverb -vāñchyam -vāñchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria