Declension table of ?vāñchiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāñchiṣyantī vāñchiṣyantyau vāñchiṣyantyaḥ
Vocativevāñchiṣyanti vāñchiṣyantyau vāñchiṣyantyaḥ
Accusativevāñchiṣyantīm vāñchiṣyantyau vāñchiṣyantīḥ
Instrumentalvāñchiṣyantyā vāñchiṣyantībhyām vāñchiṣyantībhiḥ
Dativevāñchiṣyantyai vāñchiṣyantībhyām vāñchiṣyantībhyaḥ
Ablativevāñchiṣyantyāḥ vāñchiṣyantībhyām vāñchiṣyantībhyaḥ
Genitivevāñchiṣyantyāḥ vāñchiṣyantyoḥ vāñchiṣyantīnām
Locativevāñchiṣyantyām vāñchiṣyantyoḥ vāñchiṣyantīṣu

Compound vāñchiṣyanti - vāñchiṣyantī -

Adverb -vāñchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria