Declension table of ?vāñchat

Deva

MasculineSingularDualPlural
Nominativevāñchan vāñchantau vāñchantaḥ
Vocativevāñchan vāñchantau vāñchantaḥ
Accusativevāñchantam vāñchantau vāñchataḥ
Instrumentalvāñchatā vāñchadbhyām vāñchadbhiḥ
Dativevāñchate vāñchadbhyām vāñchadbhyaḥ
Ablativevāñchataḥ vāñchadbhyām vāñchadbhyaḥ
Genitivevāñchataḥ vāñchatoḥ vāñchatām
Locativevāñchati vāñchatoḥ vāñchatsu

Compound vāñchat -

Adverb -vāñchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria