Declension table of ?vāñchitavat

Deva

MasculineSingularDualPlural
Nominativevāñchitavān vāñchitavantau vāñchitavantaḥ
Vocativevāñchitavan vāñchitavantau vāñchitavantaḥ
Accusativevāñchitavantam vāñchitavantau vāñchitavataḥ
Instrumentalvāñchitavatā vāñchitavadbhyām vāñchitavadbhiḥ
Dativevāñchitavate vāñchitavadbhyām vāñchitavadbhyaḥ
Ablativevāñchitavataḥ vāñchitavadbhyām vāñchitavadbhyaḥ
Genitivevāñchitavataḥ vāñchitavatoḥ vāñchitavatām
Locativevāñchitavati vāñchitavatoḥ vāñchitavatsu

Compound vāñchitavat -

Adverb -vāñchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria