Declension table of ?vāñchyamāna

Deva

NeuterSingularDualPlural
Nominativevāñchyamānam vāñchyamāne vāñchyamānāni
Vocativevāñchyamāna vāñchyamāne vāñchyamānāni
Accusativevāñchyamānam vāñchyamāne vāñchyamānāni
Instrumentalvāñchyamānena vāñchyamānābhyām vāñchyamānaiḥ
Dativevāñchyamānāya vāñchyamānābhyām vāñchyamānebhyaḥ
Ablativevāñchyamānāt vāñchyamānābhyām vāñchyamānebhyaḥ
Genitivevāñchyamānasya vāñchyamānayoḥ vāñchyamānānām
Locativevāñchyamāne vāñchyamānayoḥ vāñchyamāneṣu

Compound vāñchyamāna -

Adverb -vāñchyamānam -vāñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria