Conjugation tables of ?tuś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttośāmi tośāvaḥ tośāmaḥ
Secondtośasi tośathaḥ tośatha
Thirdtośati tośataḥ tośanti


MiddleSingularDualPlural
Firsttośe tośāvahe tośāmahe
Secondtośase tośethe tośadhve
Thirdtośate tośete tośante


PassiveSingularDualPlural
Firsttuśye tuśyāvahe tuśyāmahe
Secondtuśyase tuśyethe tuśyadhve
Thirdtuśyate tuśyete tuśyante


Imperfect

ActiveSingularDualPlural
Firstatośam atośāva atośāma
Secondatośaḥ atośatam atośata
Thirdatośat atośatām atośan


MiddleSingularDualPlural
Firstatośe atośāvahi atośāmahi
Secondatośathāḥ atośethām atośadhvam
Thirdatośata atośetām atośanta


PassiveSingularDualPlural
Firstatuśye atuśyāvahi atuśyāmahi
Secondatuśyathāḥ atuśyethām atuśyadhvam
Thirdatuśyata atuśyetām atuśyanta


Optative

ActiveSingularDualPlural
Firsttośeyam tośeva tośema
Secondtośeḥ tośetam tośeta
Thirdtośet tośetām tośeyuḥ


MiddleSingularDualPlural
Firsttośeya tośevahi tośemahi
Secondtośethāḥ tośeyāthām tośedhvam
Thirdtośeta tośeyātām tośeran


PassiveSingularDualPlural
Firsttuśyeya tuśyevahi tuśyemahi
Secondtuśyethāḥ tuśyeyāthām tuśyedhvam
Thirdtuśyeta tuśyeyātām tuśyeran


Imperative

ActiveSingularDualPlural
Firsttośāni tośāva tośāma
Secondtośa tośatam tośata
Thirdtośatu tośatām tośantu


MiddleSingularDualPlural
Firsttośai tośāvahai tośāmahai
Secondtośasva tośethām tośadhvam
Thirdtośatām tośetām tośantām


PassiveSingularDualPlural
Firsttuśyai tuśyāvahai tuśyāmahai
Secondtuśyasva tuśyethām tuśyadhvam
Thirdtuśyatām tuśyetām tuśyantām


Future

ActiveSingularDualPlural
Firsttośiṣyāmi tośiṣyāvaḥ tośiṣyāmaḥ
Secondtośiṣyasi tośiṣyathaḥ tośiṣyatha
Thirdtośiṣyati tośiṣyataḥ tośiṣyanti


MiddleSingularDualPlural
Firsttośiṣye tośiṣyāvahe tośiṣyāmahe
Secondtośiṣyase tośiṣyethe tośiṣyadhve
Thirdtośiṣyate tośiṣyete tośiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttośitāsmi tośitāsvaḥ tośitāsmaḥ
Secondtośitāsi tośitāsthaḥ tośitāstha
Thirdtośitā tośitārau tośitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutośa tutuśiva tutuśima
Secondtutośitha tutuśathuḥ tutuśa
Thirdtutośa tutuśatuḥ tutuśuḥ


MiddleSingularDualPlural
Firsttutuśe tutuśivahe tutuśimahe
Secondtutuśiṣe tutuśāthe tutuśidhve
Thirdtutuśe tutuśāte tutuśire


Benedictive

ActiveSingularDualPlural
Firsttuśyāsam tuśyāsva tuśyāsma
Secondtuśyāḥ tuśyāstam tuśyāsta
Thirdtuśyāt tuśyāstām tuśyāsuḥ

Participles

Past Passive Participle
tuṣṭa m. n. tuṣṭā f.

Past Active Participle
tuṣṭavat m. n. tuṣṭavatī f.

Present Active Participle
tośat m. n. tośantī f.

Present Middle Participle
tośamāna m. n. tośamānā f.

Present Passive Participle
tuśyamāna m. n. tuśyamānā f.

Future Active Participle
tośiṣyat m. n. tośiṣyantī f.

Future Middle Participle
tośiṣyamāṇa m. n. tośiṣyamāṇā f.

Future Passive Participle
tośitavya m. n. tośitavyā f.

Future Passive Participle
tośya m. n. tośyā f.

Future Passive Participle
tośanīya m. n. tośanīyā f.

Perfect Active Participle
tutuśvas m. n. tutuśuṣī f.

Perfect Middle Participle
tutuśāna m. n. tutuśānā f.

Indeclinable forms

Infinitive
tośitum

Absolutive
tuṣṭvā

Absolutive
-tuśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria