तिङन्तावली ?तुश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतोशति तोशतः तोशन्ति
मध्यमतोशसि तोशथः तोशथ
उत्तमतोशामि तोशावः तोशामः


आत्मनेपदेएकद्विबहु
प्रथमतोशते तोशेते तोशन्ते
मध्यमतोशसे तोशेथे तोशध्वे
उत्तमतोशे तोशावहे तोशामहे


कर्मणिएकद्विबहु
प्रथमतुश्यते तुश्येते तुश्यन्ते
मध्यमतुश्यसे तुश्येथे तुश्यध्वे
उत्तमतुश्ये तुश्यावहे तुश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतोशत् अतोशताम् अतोशन्
मध्यमअतोशः अतोशतम् अतोशत
उत्तमअतोशम् अतोशाव अतोशाम


आत्मनेपदेएकद्विबहु
प्रथमअतोशत अतोशेताम् अतोशन्त
मध्यमअतोशथाः अतोशेथाम् अतोशध्वम्
उत्तमअतोशे अतोशावहि अतोशामहि


कर्मणिएकद्विबहु
प्रथमअतुश्यत अतुश्येताम् अतुश्यन्त
मध्यमअतुश्यथाः अतुश्येथाम् अतुश्यध्वम्
उत्तमअतुश्ये अतुश्यावहि अतुश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतोशेत् तोशेताम् तोशेयुः
मध्यमतोशेः तोशेतम् तोशेत
उत्तमतोशेयम् तोशेव तोशेम


आत्मनेपदेएकद्विबहु
प्रथमतोशेत तोशेयाताम् तोशेरन्
मध्यमतोशेथाः तोशेयाथाम् तोशेध्वम्
उत्तमतोशेय तोशेवहि तोशेमहि


कर्मणिएकद्विबहु
प्रथमतुश्येत तुश्येयाताम् तुश्येरन्
मध्यमतुश्येथाः तुश्येयाथाम् तुश्येध्वम्
उत्तमतुश्येय तुश्येवहि तुश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतोशतु तोशताम् तोशन्तु
मध्यमतोश तोशतम् तोशत
उत्तमतोशानि तोशाव तोशाम


आत्मनेपदेएकद्विबहु
प्रथमतोशताम् तोशेताम् तोशन्ताम्
मध्यमतोशस्व तोशेथाम् तोशध्वम्
उत्तमतोशै तोशावहै तोशामहै


कर्मणिएकद्विबहु
प्रथमतुश्यताम् तुश्येताम् तुश्यन्ताम्
मध्यमतुश्यस्व तुश्येथाम् तुश्यध्वम्
उत्तमतुश्यै तुश्यावहै तुश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोशिष्यति तोशिष्यतः तोशिष्यन्ति
मध्यमतोशिष्यसि तोशिष्यथः तोशिष्यथ
उत्तमतोशिष्यामि तोशिष्यावः तोशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोशिष्यते तोशिष्येते तोशिष्यन्ते
मध्यमतोशिष्यसे तोशिष्येथे तोशिष्यध्वे
उत्तमतोशिष्ये तोशिष्यावहे तोशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोशिता तोशितारौ तोशितारः
मध्यमतोशितासि तोशितास्थः तोशितास्थ
उत्तमतोशितास्मि तोशितास्वः तोशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतोश तुतुशतुः तुतुशुः
मध्यमतुतोशिथ तुतुशथुः तुतुश
उत्तमतुतोश तुतुशिव तुतुशिम


आत्मनेपदेएकद्विबहु
प्रथमतुतुशे तुतुशाते तुतुशिरे
मध्यमतुतुशिषे तुतुशाथे तुतुशिध्वे
उत्तमतुतुशे तुतुशिवहे तुतुशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतुश्यात् तुश्यास्ताम् तुश्यासुः
मध्यमतुश्याः तुश्यास्तम् तुश्यास्त
उत्तमतुश्यासम् तुश्यास्व तुश्यास्म

कृदन्त

क्त
तुष्ट m. n. तुष्टा f.

क्तवतु
तुष्टवत् m. n. तुष्टवती f.

शतृ
तोशत् m. n. तोशन्ती f.

शानच्
तोशमान m. n. तोशमाना f.

शानच् कर्मणि
तुश्यमान m. n. तुश्यमाना f.

लुडादेश पर
तोशिष्यत् m. n. तोशिष्यन्ती f.

लुडादेश आत्म
तोशिष्यमाण m. n. तोशिष्यमाणा f.

तव्य
तोशितव्य m. n. तोशितव्या f.

यत्
तोश्य m. n. तोश्या f.

अनीयर्
तोशनीय m. n. तोशनीया f.

लिडादेश पर
तुतुश्वस् m. n. तुतुशुषी f.

लिडादेश आत्म
तुतुशान m. n. तुतुशाना f.

अव्यय

तुमुन्
तोशितुम्

क्त्वा
तुष्ट्वा

ल्यप्
॰तुश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria