Declension table of ?tośiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tośiṣyantī | tośiṣyantyau | tośiṣyantyaḥ |
Vocative | tośiṣyanti | tośiṣyantyau | tośiṣyantyaḥ |
Accusative | tośiṣyantīm | tośiṣyantyau | tośiṣyantīḥ |
Instrumental | tośiṣyantyā | tośiṣyantībhyām | tośiṣyantībhiḥ |
Dative | tośiṣyantyai | tośiṣyantībhyām | tośiṣyantībhyaḥ |
Ablative | tośiṣyantyāḥ | tośiṣyantībhyām | tośiṣyantībhyaḥ |
Genitive | tośiṣyantyāḥ | tośiṣyantyoḥ | tośiṣyantīnām |
Locative | tośiṣyantyām | tośiṣyantyoḥ | tośiṣyantīṣu |