Declension table of ?tośiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetośiṣyamāṇaḥ tośiṣyamāṇau tośiṣyamāṇāḥ
Vocativetośiṣyamāṇa tośiṣyamāṇau tośiṣyamāṇāḥ
Accusativetośiṣyamāṇam tośiṣyamāṇau tośiṣyamāṇān
Instrumentaltośiṣyamāṇena tośiṣyamāṇābhyām tośiṣyamāṇaiḥ tośiṣyamāṇebhiḥ
Dativetośiṣyamāṇāya tośiṣyamāṇābhyām tośiṣyamāṇebhyaḥ
Ablativetośiṣyamāṇāt tośiṣyamāṇābhyām tośiṣyamāṇebhyaḥ
Genitivetośiṣyamāṇasya tośiṣyamāṇayoḥ tośiṣyamāṇānām
Locativetośiṣyamāṇe tośiṣyamāṇayoḥ tośiṣyamāṇeṣu

Compound tośiṣyamāṇa -

Adverb -tośiṣyamāṇam -tośiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria