Declension table of ?tośiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetośiṣyamāṇam tośiṣyamāṇe tośiṣyamāṇāni
Vocativetośiṣyamāṇa tośiṣyamāṇe tośiṣyamāṇāni
Accusativetośiṣyamāṇam tośiṣyamāṇe tośiṣyamāṇāni
Instrumentaltośiṣyamāṇena tośiṣyamāṇābhyām tośiṣyamāṇaiḥ
Dativetośiṣyamāṇāya tośiṣyamāṇābhyām tośiṣyamāṇebhyaḥ
Ablativetośiṣyamāṇāt tośiṣyamāṇābhyām tośiṣyamāṇebhyaḥ
Genitivetośiṣyamāṇasya tośiṣyamāṇayoḥ tośiṣyamāṇānām
Locativetośiṣyamāṇe tośiṣyamāṇayoḥ tośiṣyamāṇeṣu

Compound tośiṣyamāṇa -

Adverb -tośiṣyamāṇam -tośiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria