Declension table of ?tośamāna

Deva

MasculineSingularDualPlural
Nominativetośamānaḥ tośamānau tośamānāḥ
Vocativetośamāna tośamānau tośamānāḥ
Accusativetośamānam tośamānau tośamānān
Instrumentaltośamānena tośamānābhyām tośamānaiḥ tośamānebhiḥ
Dativetośamānāya tośamānābhyām tośamānebhyaḥ
Ablativetośamānāt tośamānābhyām tośamānebhyaḥ
Genitivetośamānasya tośamānayoḥ tośamānānām
Locativetośamāne tośamānayoḥ tośamāneṣu

Compound tośamāna -

Adverb -tośamānam -tośamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria