Declension table of ?tośamāna

Deva

NeuterSingularDualPlural
Nominativetośamānam tośamāne tośamānāni
Vocativetośamāna tośamāne tośamānāni
Accusativetośamānam tośamāne tośamānāni
Instrumentaltośamānena tośamānābhyām tośamānaiḥ
Dativetośamānāya tośamānābhyām tośamānebhyaḥ
Ablativetośamānāt tośamānābhyām tośamānebhyaḥ
Genitivetośamānasya tośamānayoḥ tośamānānām
Locativetośamāne tośamānayoḥ tośamāneṣu

Compound tośamāna -

Adverb -tośamānam -tośamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria