Declension table of ?tośitavya

Deva

NeuterSingularDualPlural
Nominativetośitavyam tośitavye tośitavyāni
Vocativetośitavya tośitavye tośitavyāni
Accusativetośitavyam tośitavye tośitavyāni
Instrumentaltośitavyena tośitavyābhyām tośitavyaiḥ
Dativetośitavyāya tośitavyābhyām tośitavyebhyaḥ
Ablativetośitavyāt tośitavyābhyām tośitavyebhyaḥ
Genitivetośitavyasya tośitavyayoḥ tośitavyānām
Locativetośitavye tośitavyayoḥ tośitavyeṣu

Compound tośitavya -

Adverb -tośitavyam -tośitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria