Declension table of ?tośiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetośiṣyamāṇā tośiṣyamāṇe tośiṣyamāṇāḥ
Vocativetośiṣyamāṇe tośiṣyamāṇe tośiṣyamāṇāḥ
Accusativetośiṣyamāṇām tośiṣyamāṇe tośiṣyamāṇāḥ
Instrumentaltośiṣyamāṇayā tośiṣyamāṇābhyām tośiṣyamāṇābhiḥ
Dativetośiṣyamāṇāyai tośiṣyamāṇābhyām tośiṣyamāṇābhyaḥ
Ablativetośiṣyamāṇāyāḥ tośiṣyamāṇābhyām tośiṣyamāṇābhyaḥ
Genitivetośiṣyamāṇāyāḥ tośiṣyamāṇayoḥ tośiṣyamāṇānām
Locativetośiṣyamāṇāyām tośiṣyamāṇayoḥ tośiṣyamāṇāsu

Adverb -tośiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria