Declension table of ?tutuśuṣī

Deva

FeminineSingularDualPlural
Nominativetutuśuṣī tutuśuṣyau tutuśuṣyaḥ
Vocativetutuśuṣi tutuśuṣyau tutuśuṣyaḥ
Accusativetutuśuṣīm tutuśuṣyau tutuśuṣīḥ
Instrumentaltutuśuṣyā tutuśuṣībhyām tutuśuṣībhiḥ
Dativetutuśuṣyai tutuśuṣībhyām tutuśuṣībhyaḥ
Ablativetutuśuṣyāḥ tutuśuṣībhyām tutuśuṣībhyaḥ
Genitivetutuśuṣyāḥ tutuśuṣyoḥ tutuśuṣīṇām
Locativetutuśuṣyām tutuśuṣyoḥ tutuśuṣīṣu

Compound tutuśuṣi - tutuśuṣī -

Adverb -tutuśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria