Declension table of ?tośantī

Deva

FeminineSingularDualPlural
Nominativetośantī tośantyau tośantyaḥ
Vocativetośanti tośantyau tośantyaḥ
Accusativetośantīm tośantyau tośantīḥ
Instrumentaltośantyā tośantībhyām tośantībhiḥ
Dativetośantyai tośantībhyām tośantībhyaḥ
Ablativetośantyāḥ tośantībhyām tośantībhyaḥ
Genitivetośantyāḥ tośantyoḥ tośantīnām
Locativetośantyām tośantyoḥ tośantīṣu

Compound tośanti - tośantī -

Adverb -tośanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria