Conjugation tables of ?tuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuṇḍāmi tuṇḍāvaḥ tuṇḍāmaḥ
Secondtuṇḍasi tuṇḍathaḥ tuṇḍatha
Thirdtuṇḍati tuṇḍataḥ tuṇḍanti


MiddleSingularDualPlural
Firsttuṇḍe tuṇḍāvahe tuṇḍāmahe
Secondtuṇḍase tuṇḍethe tuṇḍadhve
Thirdtuṇḍate tuṇḍete tuṇḍante


PassiveSingularDualPlural
Firsttuṇḍye tuṇḍyāvahe tuṇḍyāmahe
Secondtuṇḍyase tuṇḍyethe tuṇḍyadhve
Thirdtuṇḍyate tuṇḍyete tuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstatuṇḍam atuṇḍāva atuṇḍāma
Secondatuṇḍaḥ atuṇḍatam atuṇḍata
Thirdatuṇḍat atuṇḍatām atuṇḍan


MiddleSingularDualPlural
Firstatuṇḍe atuṇḍāvahi atuṇḍāmahi
Secondatuṇḍathāḥ atuṇḍethām atuṇḍadhvam
Thirdatuṇḍata atuṇḍetām atuṇḍanta


PassiveSingularDualPlural
Firstatuṇḍye atuṇḍyāvahi atuṇḍyāmahi
Secondatuṇḍyathāḥ atuṇḍyethām atuṇḍyadhvam
Thirdatuṇḍyata atuṇḍyetām atuṇḍyanta


Optative

ActiveSingularDualPlural
Firsttuṇḍeyam tuṇḍeva tuṇḍema
Secondtuṇḍeḥ tuṇḍetam tuṇḍeta
Thirdtuṇḍet tuṇḍetām tuṇḍeyuḥ


MiddleSingularDualPlural
Firsttuṇḍeya tuṇḍevahi tuṇḍemahi
Secondtuṇḍethāḥ tuṇḍeyāthām tuṇḍedhvam
Thirdtuṇḍeta tuṇḍeyātām tuṇḍeran


PassiveSingularDualPlural
Firsttuṇḍyeya tuṇḍyevahi tuṇḍyemahi
Secondtuṇḍyethāḥ tuṇḍyeyāthām tuṇḍyedhvam
Thirdtuṇḍyeta tuṇḍyeyātām tuṇḍyeran


Imperative

ActiveSingularDualPlural
Firsttuṇḍāni tuṇḍāva tuṇḍāma
Secondtuṇḍa tuṇḍatam tuṇḍata
Thirdtuṇḍatu tuṇḍatām tuṇḍantu


MiddleSingularDualPlural
Firsttuṇḍai tuṇḍāvahai tuṇḍāmahai
Secondtuṇḍasva tuṇḍethām tuṇḍadhvam
Thirdtuṇḍatām tuṇḍetām tuṇḍantām


PassiveSingularDualPlural
Firsttuṇḍyai tuṇḍyāvahai tuṇḍyāmahai
Secondtuṇḍyasva tuṇḍyethām tuṇḍyadhvam
Thirdtuṇḍyatām tuṇḍyetām tuṇḍyantām


Future

ActiveSingularDualPlural
Firsttuṇḍiṣyāmi tuṇḍiṣyāvaḥ tuṇḍiṣyāmaḥ
Secondtuṇḍiṣyasi tuṇḍiṣyathaḥ tuṇḍiṣyatha
Thirdtuṇḍiṣyati tuṇḍiṣyataḥ tuṇḍiṣyanti


MiddleSingularDualPlural
Firsttuṇḍiṣye tuṇḍiṣyāvahe tuṇḍiṣyāmahe
Secondtuṇḍiṣyase tuṇḍiṣyethe tuṇḍiṣyadhve
Thirdtuṇḍiṣyate tuṇḍiṣyete tuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttuṇḍitāsmi tuṇḍitāsvaḥ tuṇḍitāsmaḥ
Secondtuṇḍitāsi tuṇḍitāsthaḥ tuṇḍitāstha
Thirdtuṇḍitā tuṇḍitārau tuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutuṇḍa tutuṇḍiva tutuṇḍima
Secondtutuṇḍitha tutuṇḍathuḥ tutuṇḍa
Thirdtutuṇḍa tutuṇḍatuḥ tutuṇḍuḥ


MiddleSingularDualPlural
Firsttutuṇḍe tutuṇḍivahe tutuṇḍimahe
Secondtutuṇḍiṣe tutuṇḍāthe tutuṇḍidhve
Thirdtutuṇḍe tutuṇḍāte tutuṇḍire


Benedictive

ActiveSingularDualPlural
Firsttuṇḍyāsam tuṇḍyāsva tuṇḍyāsma
Secondtuṇḍyāḥ tuṇḍyāstam tuṇḍyāsta
Thirdtuṇḍyāt tuṇḍyāstām tuṇḍyāsuḥ

Participles

Past Passive Participle
tuṇḍita m. n. tuṇḍitā f.

Past Active Participle
tuṇḍitavat m. n. tuṇḍitavatī f.

Present Active Participle
tuṇḍat m. n. tuṇḍantī f.

Present Middle Participle
tuṇḍamāna m. n. tuṇḍamānā f.

Present Passive Participle
tuṇḍyamāna m. n. tuṇḍyamānā f.

Future Active Participle
tuṇḍiṣyat m. n. tuṇḍiṣyantī f.

Future Middle Participle
tuṇḍiṣyamāṇa m. n. tuṇḍiṣyamāṇā f.

Future Passive Participle
tuṇḍitavya m. n. tuṇḍitavyā f.

Future Passive Participle
tuṇḍya m. n. tuṇḍyā f.

Future Passive Participle
tuṇḍanīya m. n. tuṇḍanīyā f.

Perfect Active Participle
tutuṇḍvas m. n. tutuṇḍuṣī f.

Perfect Middle Participle
tutuṇḍāna m. n. tutuṇḍānā f.

Indeclinable forms

Infinitive
tuṇḍitum

Absolutive
tuṇḍitvā

Absolutive
-tuṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria