Declension table of ?tuṇḍita

Deva

NeuterSingularDualPlural
Nominativetuṇḍitam tuṇḍite tuṇḍitāni
Vocativetuṇḍita tuṇḍite tuṇḍitāni
Accusativetuṇḍitam tuṇḍite tuṇḍitāni
Instrumentaltuṇḍitena tuṇḍitābhyām tuṇḍitaiḥ
Dativetuṇḍitāya tuṇḍitābhyām tuṇḍitebhyaḥ
Ablativetuṇḍitāt tuṇḍitābhyām tuṇḍitebhyaḥ
Genitivetuṇḍitasya tuṇḍitayoḥ tuṇḍitānām
Locativetuṇḍite tuṇḍitayoḥ tuṇḍiteṣu

Compound tuṇḍita -

Adverb -tuṇḍitam -tuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria