Declension table of ?tuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativetuṇḍitavyaḥ tuṇḍitavyau tuṇḍitavyāḥ
Vocativetuṇḍitavya tuṇḍitavyau tuṇḍitavyāḥ
Accusativetuṇḍitavyam tuṇḍitavyau tuṇḍitavyān
Instrumentaltuṇḍitavyena tuṇḍitavyābhyām tuṇḍitavyaiḥ tuṇḍitavyebhiḥ
Dativetuṇḍitavyāya tuṇḍitavyābhyām tuṇḍitavyebhyaḥ
Ablativetuṇḍitavyāt tuṇḍitavyābhyām tuṇḍitavyebhyaḥ
Genitivetuṇḍitavyasya tuṇḍitavyayoḥ tuṇḍitavyānām
Locativetuṇḍitavye tuṇḍitavyayoḥ tuṇḍitavyeṣu

Compound tuṇḍitavya -

Adverb -tuṇḍitavyam -tuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria