Declension table of ?tuṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativetuṇḍiṣyantī tuṇḍiṣyantyau tuṇḍiṣyantyaḥ
Vocativetuṇḍiṣyanti tuṇḍiṣyantyau tuṇḍiṣyantyaḥ
Accusativetuṇḍiṣyantīm tuṇḍiṣyantyau tuṇḍiṣyantīḥ
Instrumentaltuṇḍiṣyantyā tuṇḍiṣyantībhyām tuṇḍiṣyantībhiḥ
Dativetuṇḍiṣyantyai tuṇḍiṣyantībhyām tuṇḍiṣyantībhyaḥ
Ablativetuṇḍiṣyantyāḥ tuṇḍiṣyantībhyām tuṇḍiṣyantībhyaḥ
Genitivetuṇḍiṣyantyāḥ tuṇḍiṣyantyoḥ tuṇḍiṣyantīnām
Locativetuṇḍiṣyantyām tuṇḍiṣyantyoḥ tuṇḍiṣyantīṣu

Compound tuṇḍiṣyanti - tuṇḍiṣyantī -

Adverb -tuṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria