Declension table of ?tutuṇḍāna

Deva

NeuterSingularDualPlural
Nominativetutuṇḍānam tutuṇḍāne tutuṇḍānāni
Vocativetutuṇḍāna tutuṇḍāne tutuṇḍānāni
Accusativetutuṇḍānam tutuṇḍāne tutuṇḍānāni
Instrumentaltutuṇḍānena tutuṇḍānābhyām tutuṇḍānaiḥ
Dativetutuṇḍānāya tutuṇḍānābhyām tutuṇḍānebhyaḥ
Ablativetutuṇḍānāt tutuṇḍānābhyām tutuṇḍānebhyaḥ
Genitivetutuṇḍānasya tutuṇḍānayoḥ tutuṇḍānānām
Locativetutuṇḍāne tutuṇḍānayoḥ tutuṇḍāneṣu

Compound tutuṇḍāna -

Adverb -tutuṇḍānam -tutuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria