Declension table of ?tuṇḍantī

Deva

FeminineSingularDualPlural
Nominativetuṇḍantī tuṇḍantyau tuṇḍantyaḥ
Vocativetuṇḍanti tuṇḍantyau tuṇḍantyaḥ
Accusativetuṇḍantīm tuṇḍantyau tuṇḍantīḥ
Instrumentaltuṇḍantyā tuṇḍantībhyām tuṇḍantībhiḥ
Dativetuṇḍantyai tuṇḍantībhyām tuṇḍantībhyaḥ
Ablativetuṇḍantyāḥ tuṇḍantībhyām tuṇḍantībhyaḥ
Genitivetuṇḍantyāḥ tuṇḍantyoḥ tuṇḍantīnām
Locativetuṇḍantyām tuṇḍantyoḥ tuṇḍantīṣu

Compound tuṇḍanti - tuṇḍantī -

Adverb -tuṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria