Declension table of ?tuṇḍanīya

Deva

MasculineSingularDualPlural
Nominativetuṇḍanīyaḥ tuṇḍanīyau tuṇḍanīyāḥ
Vocativetuṇḍanīya tuṇḍanīyau tuṇḍanīyāḥ
Accusativetuṇḍanīyam tuṇḍanīyau tuṇḍanīyān
Instrumentaltuṇḍanīyena tuṇḍanīyābhyām tuṇḍanīyaiḥ tuṇḍanīyebhiḥ
Dativetuṇḍanīyāya tuṇḍanīyābhyām tuṇḍanīyebhyaḥ
Ablativetuṇḍanīyāt tuṇḍanīyābhyām tuṇḍanīyebhyaḥ
Genitivetuṇḍanīyasya tuṇḍanīyayoḥ tuṇḍanīyānām
Locativetuṇḍanīye tuṇḍanīyayoḥ tuṇḍanīyeṣu

Compound tuṇḍanīya -

Adverb -tuṇḍanīyam -tuṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria