Declension table of ?tuṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativetuṇḍyamānam tuṇḍyamāne tuṇḍyamānāni
Vocativetuṇḍyamāna tuṇḍyamāne tuṇḍyamānāni
Accusativetuṇḍyamānam tuṇḍyamāne tuṇḍyamānāni
Instrumentaltuṇḍyamānena tuṇḍyamānābhyām tuṇḍyamānaiḥ
Dativetuṇḍyamānāya tuṇḍyamānābhyām tuṇḍyamānebhyaḥ
Ablativetuṇḍyamānāt tuṇḍyamānābhyām tuṇḍyamānebhyaḥ
Genitivetuṇḍyamānasya tuṇḍyamānayoḥ tuṇḍyamānānām
Locativetuṇḍyamāne tuṇḍyamānayoḥ tuṇḍyamāneṣu

Compound tuṇḍyamāna -

Adverb -tuṇḍyamānam -tuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria