Declension table of ?tuṇḍitavat

Deva

MasculineSingularDualPlural
Nominativetuṇḍitavān tuṇḍitavantau tuṇḍitavantaḥ
Vocativetuṇḍitavan tuṇḍitavantau tuṇḍitavantaḥ
Accusativetuṇḍitavantam tuṇḍitavantau tuṇḍitavataḥ
Instrumentaltuṇḍitavatā tuṇḍitavadbhyām tuṇḍitavadbhiḥ
Dativetuṇḍitavate tuṇḍitavadbhyām tuṇḍitavadbhyaḥ
Ablativetuṇḍitavataḥ tuṇḍitavadbhyām tuṇḍitavadbhyaḥ
Genitivetuṇḍitavataḥ tuṇḍitavatoḥ tuṇḍitavatām
Locativetuṇḍitavati tuṇḍitavatoḥ tuṇḍitavatsu

Compound tuṇḍitavat -

Adverb -tuṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria