Declension table of ?tuṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuṇḍiṣyamāṇam tuṇḍiṣyamāṇe tuṇḍiṣyamāṇāni
Vocativetuṇḍiṣyamāṇa tuṇḍiṣyamāṇe tuṇḍiṣyamāṇāni
Accusativetuṇḍiṣyamāṇam tuṇḍiṣyamāṇe tuṇḍiṣyamāṇāni
Instrumentaltuṇḍiṣyamāṇena tuṇḍiṣyamāṇābhyām tuṇḍiṣyamāṇaiḥ
Dativetuṇḍiṣyamāṇāya tuṇḍiṣyamāṇābhyām tuṇḍiṣyamāṇebhyaḥ
Ablativetuṇḍiṣyamāṇāt tuṇḍiṣyamāṇābhyām tuṇḍiṣyamāṇebhyaḥ
Genitivetuṇḍiṣyamāṇasya tuṇḍiṣyamāṇayoḥ tuṇḍiṣyamāṇānām
Locativetuṇḍiṣyamāṇe tuṇḍiṣyamāṇayoḥ tuṇḍiṣyamāṇeṣu

Compound tuṇḍiṣyamāṇa -

Adverb -tuṇḍiṣyamāṇam -tuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria