Declension table of ?tutuṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativetutuṇḍuṣī tutuṇḍuṣyau tutuṇḍuṣyaḥ
Vocativetutuṇḍuṣi tutuṇḍuṣyau tutuṇḍuṣyaḥ
Accusativetutuṇḍuṣīm tutuṇḍuṣyau tutuṇḍuṣīḥ
Instrumentaltutuṇḍuṣyā tutuṇḍuṣībhyām tutuṇḍuṣībhiḥ
Dativetutuṇḍuṣyai tutuṇḍuṣībhyām tutuṇḍuṣībhyaḥ
Ablativetutuṇḍuṣyāḥ tutuṇḍuṣībhyām tutuṇḍuṣībhyaḥ
Genitivetutuṇḍuṣyāḥ tutuṇḍuṣyoḥ tutuṇḍuṣīṇām
Locativetutuṇḍuṣyām tutuṇḍuṣyoḥ tutuṇḍuṣīṣu

Compound tutuṇḍuṣi - tutuṇḍuṣī -

Adverb -tutuṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria