Conjugation tables of ?tuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuḍāmi tuḍāvaḥ tuḍāmaḥ
Secondtuḍasi tuḍathaḥ tuḍatha
Thirdtuḍati tuḍataḥ tuḍanti


MiddleSingularDualPlural
Firsttuḍe tuḍāvahe tuḍāmahe
Secondtuḍase tuḍethe tuḍadhve
Thirdtuḍate tuḍete tuḍante


PassiveSingularDualPlural
Firsttuḍye tuḍyāvahe tuḍyāmahe
Secondtuḍyase tuḍyethe tuḍyadhve
Thirdtuḍyate tuḍyete tuḍyante


Imperfect

ActiveSingularDualPlural
Firstatuḍam atuḍāva atuḍāma
Secondatuḍaḥ atuḍatam atuḍata
Thirdatuḍat atuḍatām atuḍan


MiddleSingularDualPlural
Firstatuḍe atuḍāvahi atuḍāmahi
Secondatuḍathāḥ atuḍethām atuḍadhvam
Thirdatuḍata atuḍetām atuḍanta


PassiveSingularDualPlural
Firstatuḍye atuḍyāvahi atuḍyāmahi
Secondatuḍyathāḥ atuḍyethām atuḍyadhvam
Thirdatuḍyata atuḍyetām atuḍyanta


Optative

ActiveSingularDualPlural
Firsttuḍeyam tuḍeva tuḍema
Secondtuḍeḥ tuḍetam tuḍeta
Thirdtuḍet tuḍetām tuḍeyuḥ


MiddleSingularDualPlural
Firsttuḍeya tuḍevahi tuḍemahi
Secondtuḍethāḥ tuḍeyāthām tuḍedhvam
Thirdtuḍeta tuḍeyātām tuḍeran


PassiveSingularDualPlural
Firsttuḍyeya tuḍyevahi tuḍyemahi
Secondtuḍyethāḥ tuḍyeyāthām tuḍyedhvam
Thirdtuḍyeta tuḍyeyātām tuḍyeran


Imperative

ActiveSingularDualPlural
Firsttuḍāni tuḍāva tuḍāma
Secondtuḍa tuḍatam tuḍata
Thirdtuḍatu tuḍatām tuḍantu


MiddleSingularDualPlural
Firsttuḍai tuḍāvahai tuḍāmahai
Secondtuḍasva tuḍethām tuḍadhvam
Thirdtuḍatām tuḍetām tuḍantām


PassiveSingularDualPlural
Firsttuḍyai tuḍyāvahai tuḍyāmahai
Secondtuḍyasva tuḍyethām tuḍyadhvam
Thirdtuḍyatām tuḍyetām tuḍyantām


Future

ActiveSingularDualPlural
Firsttuḍiṣyāmi tuḍiṣyāvaḥ tuḍiṣyāmaḥ
Secondtuḍiṣyasi tuḍiṣyathaḥ tuḍiṣyatha
Thirdtuḍiṣyati tuḍiṣyataḥ tuḍiṣyanti


MiddleSingularDualPlural
Firsttuḍiṣye tuḍiṣyāvahe tuḍiṣyāmahe
Secondtuḍiṣyase tuḍiṣyethe tuḍiṣyadhve
Thirdtuḍiṣyate tuḍiṣyete tuḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttuḍitāsmi tuḍitāsvaḥ tuḍitāsmaḥ
Secondtuḍitāsi tuḍitāsthaḥ tuḍitāstha
Thirdtuḍitā tuḍitārau tuḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoḍa tutuḍiva tutuḍima
Secondtutoḍitha tutuḍitha tutuḍathuḥ tutuḍa
Thirdtutoḍa tutuḍatuḥ tutuḍuḥ


MiddleSingularDualPlural
Firsttutuḍe tutuḍivahe tutuḍimahe
Secondtutuḍiṣe tutuḍāthe tutuḍidhve
Thirdtutuḍe tutuḍāte tutuḍire


Benedictive

ActiveSingularDualPlural
Firsttuḍyāsam tuḍyāsva tuḍyāsma
Secondtuḍyāḥ tuḍyāstam tuḍyāsta
Thirdtuḍyāt tuḍyāstām tuḍyāsuḥ

Participles

Past Passive Participle
tuṭṭa m. n. tuṭṭā f.

Past Active Participle
tuṭṭavat m. n. tuṭṭavatī f.

Present Active Participle
tuḍat m. n. tuḍantī f.

Present Middle Participle
tuḍamāna m. n. tuḍamānā f.

Present Passive Participle
tuḍyamāna m. n. tuḍyamānā f.

Future Active Participle
tuḍiṣyat m. n. tuḍiṣyantī f.

Future Middle Participle
tuḍiṣyamāṇa m. n. tuḍiṣyamāṇā f.

Future Passive Participle
tuḍitavya m. n. tuḍitavyā f.

Future Passive Participle
toḍya m. n. toḍyā f.

Future Passive Participle
toḍanīya m. n. toḍanīyā f.

Perfect Active Participle
tutuḍvas m. n. tutuḍuṣī f.

Perfect Middle Participle
tutuḍāna m. n. tutuḍānā f.

Indeclinable forms

Infinitive
tuḍitum

Absolutive
tuṭṭvā

Absolutive
-tuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria