Declension table of ?tuḍamāna

Deva

NeuterSingularDualPlural
Nominativetuḍamānam tuḍamāne tuḍamānāni
Vocativetuḍamāna tuḍamāne tuḍamānāni
Accusativetuḍamānam tuḍamāne tuḍamānāni
Instrumentaltuḍamānena tuḍamānābhyām tuḍamānaiḥ
Dativetuḍamānāya tuḍamānābhyām tuḍamānebhyaḥ
Ablativetuḍamānāt tuḍamānābhyām tuḍamānebhyaḥ
Genitivetuḍamānasya tuḍamānayoḥ tuḍamānānām
Locativetuḍamāne tuḍamānayoḥ tuḍamāneṣu

Compound tuḍamāna -

Adverb -tuḍamānam -tuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria