Declension table of ?tuḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuḍiṣyamāṇam tuḍiṣyamāṇe tuḍiṣyamāṇāni
Vocativetuḍiṣyamāṇa tuḍiṣyamāṇe tuḍiṣyamāṇāni
Accusativetuḍiṣyamāṇam tuḍiṣyamāṇe tuḍiṣyamāṇāni
Instrumentaltuḍiṣyamāṇena tuḍiṣyamāṇābhyām tuḍiṣyamāṇaiḥ
Dativetuḍiṣyamāṇāya tuḍiṣyamāṇābhyām tuḍiṣyamāṇebhyaḥ
Ablativetuḍiṣyamāṇāt tuḍiṣyamāṇābhyām tuḍiṣyamāṇebhyaḥ
Genitivetuḍiṣyamāṇasya tuḍiṣyamāṇayoḥ tuḍiṣyamāṇānām
Locativetuḍiṣyamāṇe tuḍiṣyamāṇayoḥ tuḍiṣyamāṇeṣu

Compound tuḍiṣyamāṇa -

Adverb -tuḍiṣyamāṇam -tuḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria