Declension table of ?tuṭṭa

Deva

NeuterSingularDualPlural
Nominativetuṭṭam tuṭṭe tuṭṭāni
Vocativetuṭṭa tuṭṭe tuṭṭāni
Accusativetuṭṭam tuṭṭe tuṭṭāni
Instrumentaltuṭṭena tuṭṭābhyām tuṭṭaiḥ
Dativetuṭṭāya tuṭṭābhyām tuṭṭebhyaḥ
Ablativetuṭṭāt tuṭṭābhyām tuṭṭebhyaḥ
Genitivetuṭṭasya tuṭṭayoḥ tuṭṭānām
Locativetuṭṭe tuṭṭayoḥ tuṭṭeṣu

Compound tuṭṭa -

Adverb -tuṭṭam -tuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria