Declension table of ?tutuḍuṣī

Deva

FeminineSingularDualPlural
Nominativetutuḍuṣī tutuḍuṣyau tutuḍuṣyaḥ
Vocativetutuḍuṣi tutuḍuṣyau tutuḍuṣyaḥ
Accusativetutuḍuṣīm tutuḍuṣyau tutuḍuṣīḥ
Instrumentaltutuḍuṣyā tutuḍuṣībhyām tutuḍuṣībhiḥ
Dativetutuḍuṣyai tutuḍuṣībhyām tutuḍuṣībhyaḥ
Ablativetutuḍuṣyāḥ tutuḍuṣībhyām tutuḍuṣībhyaḥ
Genitivetutuḍuṣyāḥ tutuḍuṣyoḥ tutuḍuṣīṇām
Locativetutuḍuṣyām tutuḍuṣyoḥ tutuḍuṣīṣu

Compound tutuḍuṣi - tutuḍuṣī -

Adverb -tutuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria