Declension table of ?tutuḍvas

Deva

NeuterSingularDualPlural
Nominativetutuḍvat tutuḍuṣī tutuḍvāṃsi
Vocativetutuḍvat tutuḍuṣī tutuḍvāṃsi
Accusativetutuḍvat tutuḍuṣī tutuḍvāṃsi
Instrumentaltutuḍuṣā tutuḍvadbhyām tutuḍvadbhiḥ
Dativetutuḍuṣe tutuḍvadbhyām tutuḍvadbhyaḥ
Ablativetutuḍuṣaḥ tutuḍvadbhyām tutuḍvadbhyaḥ
Genitivetutuḍuṣaḥ tutuḍuṣoḥ tutuḍuṣām
Locativetutuḍuṣi tutuḍuṣoḥ tutuḍvatsu

Compound tutuḍvat -

Adverb -tutuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria