Declension table of ?tuḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetuḍiṣyamāṇā tuḍiṣyamāṇe tuḍiṣyamāṇāḥ
Vocativetuḍiṣyamāṇe tuḍiṣyamāṇe tuḍiṣyamāṇāḥ
Accusativetuḍiṣyamāṇām tuḍiṣyamāṇe tuḍiṣyamāṇāḥ
Instrumentaltuḍiṣyamāṇayā tuḍiṣyamāṇābhyām tuḍiṣyamāṇābhiḥ
Dativetuḍiṣyamāṇāyai tuḍiṣyamāṇābhyām tuḍiṣyamāṇābhyaḥ
Ablativetuḍiṣyamāṇāyāḥ tuḍiṣyamāṇābhyām tuḍiṣyamāṇābhyaḥ
Genitivetuḍiṣyamāṇāyāḥ tuḍiṣyamāṇayoḥ tuḍiṣyamāṇānām
Locativetuḍiṣyamāṇāyām tuḍiṣyamāṇayoḥ tuḍiṣyamāṇāsu

Adverb -tuḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria