Declension table of ?tuḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetuḍiṣyamāṇaḥ tuḍiṣyamāṇau tuḍiṣyamāṇāḥ
Vocativetuḍiṣyamāṇa tuḍiṣyamāṇau tuḍiṣyamāṇāḥ
Accusativetuḍiṣyamāṇam tuḍiṣyamāṇau tuḍiṣyamāṇān
Instrumentaltuḍiṣyamāṇena tuḍiṣyamāṇābhyām tuḍiṣyamāṇaiḥ tuḍiṣyamāṇebhiḥ
Dativetuḍiṣyamāṇāya tuḍiṣyamāṇābhyām tuḍiṣyamāṇebhyaḥ
Ablativetuḍiṣyamāṇāt tuḍiṣyamāṇābhyām tuḍiṣyamāṇebhyaḥ
Genitivetuḍiṣyamāṇasya tuḍiṣyamāṇayoḥ tuḍiṣyamāṇānām
Locativetuḍiṣyamāṇe tuḍiṣyamāṇayoḥ tuḍiṣyamāṇeṣu

Compound tuḍiṣyamāṇa -

Adverb -tuḍiṣyamāṇam -tuḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria