Declension table of ?tuḍiṣyat

Deva

MasculineSingularDualPlural
Nominativetuḍiṣyan tuḍiṣyantau tuḍiṣyantaḥ
Vocativetuḍiṣyan tuḍiṣyantau tuḍiṣyantaḥ
Accusativetuḍiṣyantam tuḍiṣyantau tuḍiṣyataḥ
Instrumentaltuḍiṣyatā tuḍiṣyadbhyām tuḍiṣyadbhiḥ
Dativetuḍiṣyate tuḍiṣyadbhyām tuḍiṣyadbhyaḥ
Ablativetuḍiṣyataḥ tuḍiṣyadbhyām tuḍiṣyadbhyaḥ
Genitivetuḍiṣyataḥ tuḍiṣyatoḥ tuḍiṣyatām
Locativetuḍiṣyati tuḍiṣyatoḥ tuḍiṣyatsu

Compound tuḍiṣyat -

Adverb -tuḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria