Declension table of ?tutuḍvas

Deva

MasculineSingularDualPlural
Nominativetutuḍvān tutuḍvāṃsau tutuḍvāṃsaḥ
Vocativetutuḍvan tutuḍvāṃsau tutuḍvāṃsaḥ
Accusativetutuḍvāṃsam tutuḍvāṃsau tutuḍuṣaḥ
Instrumentaltutuḍuṣā tutuḍvadbhyām tutuḍvadbhiḥ
Dativetutuḍuṣe tutuḍvadbhyām tutuḍvadbhyaḥ
Ablativetutuḍuṣaḥ tutuḍvadbhyām tutuḍvadbhyaḥ
Genitivetutuḍuṣaḥ tutuḍuṣoḥ tutuḍuṣām
Locativetutuḍuṣi tutuḍuṣoḥ tutuḍvatsu

Compound tutuḍvat -

Adverb -tutuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria