Conjugation tables of ?tuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttoḍāmi toḍāvaḥ toḍāmaḥ
Secondtoḍasi toḍathaḥ toḍatha
Thirdtoḍati toḍataḥ toḍanti


MiddleSingularDualPlural
Firsttoḍe toḍāvahe toḍāmahe
Secondtoḍase toḍethe toḍadhve
Thirdtoḍate toḍete toḍante


PassiveSingularDualPlural
Firsttuḍye tuḍyāvahe tuḍyāmahe
Secondtuḍyase tuḍyethe tuḍyadhve
Thirdtuḍyate tuḍyete tuḍyante


Imperfect

ActiveSingularDualPlural
Firstatoḍam atoḍāva atoḍāma
Secondatoḍaḥ atoḍatam atoḍata
Thirdatoḍat atoḍatām atoḍan


MiddleSingularDualPlural
Firstatoḍe atoḍāvahi atoḍāmahi
Secondatoḍathāḥ atoḍethām atoḍadhvam
Thirdatoḍata atoḍetām atoḍanta


PassiveSingularDualPlural
Firstatuḍye atuḍyāvahi atuḍyāmahi
Secondatuḍyathāḥ atuḍyethām atuḍyadhvam
Thirdatuḍyata atuḍyetām atuḍyanta


Optative

ActiveSingularDualPlural
Firsttoḍeyam toḍeva toḍema
Secondtoḍeḥ toḍetam toḍeta
Thirdtoḍet toḍetām toḍeyuḥ


MiddleSingularDualPlural
Firsttoḍeya toḍevahi toḍemahi
Secondtoḍethāḥ toḍeyāthām toḍedhvam
Thirdtoḍeta toḍeyātām toḍeran


PassiveSingularDualPlural
Firsttuḍyeya tuḍyevahi tuḍyemahi
Secondtuḍyethāḥ tuḍyeyāthām tuḍyedhvam
Thirdtuḍyeta tuḍyeyātām tuḍyeran


Imperative

ActiveSingularDualPlural
Firsttoḍāni toḍāva toḍāma
Secondtoḍa toḍatam toḍata
Thirdtoḍatu toḍatām toḍantu


MiddleSingularDualPlural
Firsttoḍai toḍāvahai toḍāmahai
Secondtoḍasva toḍethām toḍadhvam
Thirdtoḍatām toḍetām toḍantām


PassiveSingularDualPlural
Firsttuḍyai tuḍyāvahai tuḍyāmahai
Secondtuḍyasva tuḍyethām tuḍyadhvam
Thirdtuḍyatām tuḍyetām tuḍyantām


Future

ActiveSingularDualPlural
Firsttuḍiṣyāmi tuḍiṣyāvaḥ tuḍiṣyāmaḥ
Secondtuḍiṣyasi tuḍiṣyathaḥ tuḍiṣyatha
Thirdtuḍiṣyati tuḍiṣyataḥ tuḍiṣyanti


MiddleSingularDualPlural
Firsttuḍiṣye tuḍiṣyāvahe tuḍiṣyāmahe
Secondtuḍiṣyase tuḍiṣyethe tuḍiṣyadhve
Thirdtuḍiṣyate tuḍiṣyete tuḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttuḍitāsmi tuḍitāsvaḥ tuḍitāsmaḥ
Secondtuḍitāsi tuḍitāsthaḥ tuḍitāstha
Thirdtuḍitā tuḍitārau tuḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoḍa tutuḍiva tutuḍima
Secondtutoḍitha tutuḍitha tutuḍathuḥ tutuḍa
Thirdtutoḍa tutuḍatuḥ tutuḍuḥ


MiddleSingularDualPlural
Firsttutuḍe tutuḍivahe tutuḍimahe
Secondtutuḍiṣe tutuḍāthe tutuḍidhve
Thirdtutuḍe tutuḍāte tutuḍire


Benedictive

ActiveSingularDualPlural
Firsttuḍyāsam tuḍyāsva tuḍyāsma
Secondtuḍyāḥ tuḍyāstam tuḍyāsta
Thirdtuḍyāt tuḍyāstām tuḍyāsuḥ

Participles

Past Passive Participle
tuṭṭa m. n. tuṭṭā f.

Past Active Participle
tuṭṭavat m. n. tuṭṭavatī f.

Present Active Participle
toḍat m. n. toḍantī f.

Present Middle Participle
toḍamāna m. n. toḍamānā f.

Present Passive Participle
tuḍyamāna m. n. tuḍyamānā f.

Future Active Participle
tuḍiṣyat m. n. tuḍiṣyantī f.

Future Middle Participle
tuḍiṣyamāṇa m. n. tuḍiṣyamāṇā f.

Future Passive Participle
tuḍitavya m. n. tuḍitavyā f.

Future Passive Participle
toḍya m. n. toḍyā f.

Future Passive Participle
toḍanīya m. n. toḍanīyā f.

Perfect Active Participle
tutuḍvas m. n. tutuḍuṣī f.

Perfect Middle Participle
tutuḍāna m. n. tutuḍānā f.

Indeclinable forms

Infinitive
tuḍitum

Absolutive
tuṭṭvā

Absolutive
-tuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria