Declension table of ?toḍamāna

Deva

MasculineSingularDualPlural
Nominativetoḍamānaḥ toḍamānau toḍamānāḥ
Vocativetoḍamāna toḍamānau toḍamānāḥ
Accusativetoḍamānam toḍamānau toḍamānān
Instrumentaltoḍamānena toḍamānābhyām toḍamānaiḥ toḍamānebhiḥ
Dativetoḍamānāya toḍamānābhyām toḍamānebhyaḥ
Ablativetoḍamānāt toḍamānābhyām toḍamānebhyaḥ
Genitivetoḍamānasya toḍamānayoḥ toḍamānānām
Locativetoḍamāne toḍamānayoḥ toḍamāneṣu

Compound toḍamāna -

Adverb -toḍamānam -toḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria