Declension table of ?toḍantī

Deva

FeminineSingularDualPlural
Nominativetoḍantī toḍantyau toḍantyaḥ
Vocativetoḍanti toḍantyau toḍantyaḥ
Accusativetoḍantīm toḍantyau toḍantīḥ
Instrumentaltoḍantyā toḍantībhyām toḍantībhiḥ
Dativetoḍantyai toḍantībhyām toḍantībhyaḥ
Ablativetoḍantyāḥ toḍantībhyām toḍantībhyaḥ
Genitivetoḍantyāḥ toḍantyoḥ toḍantīnām
Locativetoḍantyām toḍantyoḥ toḍantīṣu

Compound toḍanti - toḍantī -

Adverb -toḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria