Conjugation tables of ?tṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛṣyāmi tṛṣyāvaḥ tṛṣyāmaḥ
Secondtṛṣyasi tṛṣyathaḥ tṛṣyatha
Thirdtṛṣyati tṛṣyataḥ tṛṣyanti


MiddleSingularDualPlural
Firsttṛṣye tṛṣyāvahe tṛṣyāmahe
Secondtṛṣyase tṛṣyethe tṛṣyadhve
Thirdtṛṣyate tṛṣyete tṛṣyante


PassiveSingularDualPlural
Firsttṛṣye tṛṣyāvahe tṛṣyāmahe
Secondtṛṣyase tṛṣyethe tṛṣyadhve
Thirdtṛṣyate tṛṣyete tṛṣyante


Imperfect

ActiveSingularDualPlural
Firstatṛṣyam atṛṣyāva atṛṣyāma
Secondatṛṣyaḥ atṛṣyatam atṛṣyata
Thirdatṛṣyat atṛṣyatām atṛṣyan


MiddleSingularDualPlural
Firstatṛṣye atṛṣyāvahi atṛṣyāmahi
Secondatṛṣyathāḥ atṛṣyethām atṛṣyadhvam
Thirdatṛṣyata atṛṣyetām atṛṣyanta


PassiveSingularDualPlural
Firstatṛṣye atṛṣyāvahi atṛṣyāmahi
Secondatṛṣyathāḥ atṛṣyethām atṛṣyadhvam
Thirdatṛṣyata atṛṣyetām atṛṣyanta


Optative

ActiveSingularDualPlural
Firsttṛṣyeyam tṛṣyeva tṛṣyema
Secondtṛṣyeḥ tṛṣyetam tṛṣyeta
Thirdtṛṣyet tṛṣyetām tṛṣyeyuḥ


MiddleSingularDualPlural
Firsttṛṣyeya tṛṣyevahi tṛṣyemahi
Secondtṛṣyethāḥ tṛṣyeyāthām tṛṣyedhvam
Thirdtṛṣyeta tṛṣyeyātām tṛṣyeran


PassiveSingularDualPlural
Firsttṛṣyeya tṛṣyevahi tṛṣyemahi
Secondtṛṣyethāḥ tṛṣyeyāthām tṛṣyedhvam
Thirdtṛṣyeta tṛṣyeyātām tṛṣyeran


Imperative

ActiveSingularDualPlural
Firsttṛṣyāṇi tṛṣyāva tṛṣyāma
Secondtṛṣya tṛṣyatam tṛṣyata
Thirdtṛṣyatu tṛṣyatām tṛṣyantu


MiddleSingularDualPlural
Firsttṛṣyai tṛṣyāvahai tṛṣyāmahai
Secondtṛṣyasva tṛṣyethām tṛṣyadhvam
Thirdtṛṣyatām tṛṣyetām tṛṣyantām


PassiveSingularDualPlural
Firsttṛṣyai tṛṣyāvahai tṛṣyāmahai
Secondtṛṣyasva tṛṣyethām tṛṣyadhvam
Thirdtṛṣyatām tṛṣyetām tṛṣyantām


Future

ActiveSingularDualPlural
Firsttarṣiṣyāmi tarṣiṣyāvaḥ tarṣiṣyāmaḥ
Secondtarṣiṣyasi tarṣiṣyathaḥ tarṣiṣyatha
Thirdtarṣiṣyati tarṣiṣyataḥ tarṣiṣyanti


MiddleSingularDualPlural
Firsttarṣiṣye tarṣiṣyāvahe tarṣiṣyāmahe
Secondtarṣiṣyase tarṣiṣyethe tarṣiṣyadhve
Thirdtarṣiṣyate tarṣiṣyete tarṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarṣitāsmi tarṣitāsvaḥ tarṣitāsmaḥ
Secondtarṣitāsi tarṣitāsthaḥ tarṣitāstha
Thirdtarṣitā tarṣitārau tarṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarṣa tatṛṣiva tatṛṣima
Secondtatarṣitha tatṛṣathuḥ tatṛṣa
Thirdtatarṣa tatṛṣatuḥ tatṛṣuḥ


MiddleSingularDualPlural
Firsttatṛṣe tatṛṣivahe tatṛṣimahe
Secondtatṛṣiṣe tatṛṣāthe tatṛṣidhve
Thirdtatṛṣe tatṛṣāte tatṛṣire


Benedictive

ActiveSingularDualPlural
Firsttṛṣyāsam tṛṣyāsva tṛṣyāsma
Secondtṛṣyāḥ tṛṣyāstam tṛṣyāsta
Thirdtṛṣyāt tṛṣyāstām tṛṣyāsuḥ

Participles

Past Passive Participle
tṛṣṭa m. n. tṛṣṭā f.

Past Active Participle
tṛṣṭavat m. n. tṛṣṭavatī f.

Present Active Participle
tṛṣyat m. n. tṛṣyantī f.

Present Middle Participle
tṛṣyamāṇa m. n. tṛṣyamāṇā f.

Present Passive Participle
tṛṣyamāṇa m. n. tṛṣyamāṇā f.

Future Active Participle
tarṣiṣyat m. n. tarṣiṣyantī f.

Future Middle Participle
tarṣiṣyamāṇa m. n. tarṣiṣyamāṇā f.

Future Passive Participle
tarṣitavya m. n. tarṣitavyā f.

Future Passive Participle
tṛṣya m. n. tṛṣyā f.

Future Passive Participle
tarṣaṇīya m. n. tarṣaṇīyā f.

Perfect Active Participle
tatṛṣvas m. n. tatṛṣuṣī f.

Perfect Middle Participle
tatṛṣāṇa m. n. tatṛṣāṇā f.

Indeclinable forms

Infinitive
tarṣitum

Absolutive
tṛṣṭvā

Absolutive
-tṛṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria