Declension table of ?tṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativetṛṣṭavatī tṛṣṭavatyau tṛṣṭavatyaḥ
Vocativetṛṣṭavati tṛṣṭavatyau tṛṣṭavatyaḥ
Accusativetṛṣṭavatīm tṛṣṭavatyau tṛṣṭavatīḥ
Instrumentaltṛṣṭavatyā tṛṣṭavatībhyām tṛṣṭavatībhiḥ
Dativetṛṣṭavatyai tṛṣṭavatībhyām tṛṣṭavatībhyaḥ
Ablativetṛṣṭavatyāḥ tṛṣṭavatībhyām tṛṣṭavatībhyaḥ
Genitivetṛṣṭavatyāḥ tṛṣṭavatyoḥ tṛṣṭavatīnām
Locativetṛṣṭavatyām tṛṣṭavatyoḥ tṛṣṭavatīṣu

Compound tṛṣṭavati - tṛṣṭavatī -

Adverb -tṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria