Declension table of ?tatṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativetatṛṣāṇaḥ tatṛṣāṇau tatṛṣāṇāḥ
Vocativetatṛṣāṇa tatṛṣāṇau tatṛṣāṇāḥ
Accusativetatṛṣāṇam tatṛṣāṇau tatṛṣāṇān
Instrumentaltatṛṣāṇena tatṛṣāṇābhyām tatṛṣāṇaiḥ tatṛṣāṇebhiḥ
Dativetatṛṣāṇāya tatṛṣāṇābhyām tatṛṣāṇebhyaḥ
Ablativetatṛṣāṇāt tatṛṣāṇābhyām tatṛṣāṇebhyaḥ
Genitivetatṛṣāṇasya tatṛṣāṇayoḥ tatṛṣāṇānām
Locativetatṛṣāṇe tatṛṣāṇayoḥ tatṛṣāṇeṣu

Compound tatṛṣāṇa -

Adverb -tatṛṣāṇam -tatṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria