Declension table of ?tṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativetṛṣṭavān tṛṣṭavantau tṛṣṭavantaḥ
Vocativetṛṣṭavan tṛṣṭavantau tṛṣṭavantaḥ
Accusativetṛṣṭavantam tṛṣṭavantau tṛṣṭavataḥ
Instrumentaltṛṣṭavatā tṛṣṭavadbhyām tṛṣṭavadbhiḥ
Dativetṛṣṭavate tṛṣṭavadbhyām tṛṣṭavadbhyaḥ
Ablativetṛṣṭavataḥ tṛṣṭavadbhyām tṛṣṭavadbhyaḥ
Genitivetṛṣṭavataḥ tṛṣṭavatoḥ tṛṣṭavatām
Locativetṛṣṭavati tṛṣṭavatoḥ tṛṣṭavatsu

Compound tṛṣṭavat -

Adverb -tṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria