Declension table of ?tarṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetarṣiṣyamāṇā tarṣiṣyamāṇe tarṣiṣyamāṇāḥ
Vocativetarṣiṣyamāṇe tarṣiṣyamāṇe tarṣiṣyamāṇāḥ
Accusativetarṣiṣyamāṇām tarṣiṣyamāṇe tarṣiṣyamāṇāḥ
Instrumentaltarṣiṣyamāṇayā tarṣiṣyamāṇābhyām tarṣiṣyamāṇābhiḥ
Dativetarṣiṣyamāṇāyai tarṣiṣyamāṇābhyām tarṣiṣyamāṇābhyaḥ
Ablativetarṣiṣyamāṇāyāḥ tarṣiṣyamāṇābhyām tarṣiṣyamāṇābhyaḥ
Genitivetarṣiṣyamāṇāyāḥ tarṣiṣyamāṇayoḥ tarṣiṣyamāṇānām
Locativetarṣiṣyamāṇāyām tarṣiṣyamāṇayoḥ tarṣiṣyamāṇāsu

Adverb -tarṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria