Declension table of ?tatṛṣvas

Deva

NeuterSingularDualPlural
Nominativetatṛṣvat tatṛṣuṣī tatṛṣvāṃsi
Vocativetatṛṣvat tatṛṣuṣī tatṛṣvāṃsi
Accusativetatṛṣvat tatṛṣuṣī tatṛṣvāṃsi
Instrumentaltatṛṣuṣā tatṛṣvadbhyām tatṛṣvadbhiḥ
Dativetatṛṣuṣe tatṛṣvadbhyām tatṛṣvadbhyaḥ
Ablativetatṛṣuṣaḥ tatṛṣvadbhyām tatṛṣvadbhyaḥ
Genitivetatṛṣuṣaḥ tatṛṣuṣoḥ tatṛṣuṣām
Locativetatṛṣuṣi tatṛṣuṣoḥ tatṛṣvatsu

Compound tatṛṣvat -

Adverb -tatṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria